作业帮 > 综合 > 作业

帮忙把下面的单词译成汉文以及中文意思!急用!

来源:学生作业帮 编辑:作业帮 分类:综合作业 时间:2024/05/19 19:26:40
帮忙把下面的单词译成汉文以及中文意思!急用!
1:mara acarya dhyana ksana ksetra
2:stupa kalpa kasaya samgharama aranya avici arhat danapati yamaraja sumeru bodhi sramana samgha sarira prajna paramita patra ksama dhuta
施主的问题还真多.还是先学好中文译本再看梵文的比较好.参见《般若波罗蜜多心经》.
Mara(魔罗,简意魔) Acarya(阿嵯耶,意即规范僧) Dhyana(禅,意为静虑) ksana(刹那,意有多种,不详述) ksetra(刹多罗,佛寺或略译为刹)
stupa(塔) kalpa(劫) kasaya(袈裟) samgharama(伽蓝,或僧伽蓝) aranya(音译乐阿兰若,是闲静处或寂静处的意思) avici(阿鼻地狱,或无间道) arhat(阿罗汉) danapati(施主) Yamaraja(地底魔王) sumeru(须弥山,或妙高山) bodhi (菩提,指觉悟的境界) sramana(沙门,也指佛门) samgha(意译为和合众,就是指奉行佛法) Sarira(舍利子) prajna(智慧) Paramita(波罗蜜多,意为到彼岸) Patra(钵) Ksama(忏摩,意为悔过) Dhuta(头陀,意为蓄发僧人)